Declension table of ?sāṅgrahaṇeṣṭi

Deva

FeminineSingularDualPlural
Nominativesāṅgrahaṇeṣṭiḥ sāṅgrahaṇeṣṭī sāṅgrahaṇeṣṭayaḥ
Vocativesāṅgrahaṇeṣṭe sāṅgrahaṇeṣṭī sāṅgrahaṇeṣṭayaḥ
Accusativesāṅgrahaṇeṣṭim sāṅgrahaṇeṣṭī sāṅgrahaṇeṣṭīḥ
Instrumentalsāṅgrahaṇeṣṭyā sāṅgrahaṇeṣṭibhyām sāṅgrahaṇeṣṭibhiḥ
Dativesāṅgrahaṇeṣṭyai sāṅgrahaṇeṣṭaye sāṅgrahaṇeṣṭibhyām sāṅgrahaṇeṣṭibhyaḥ
Ablativesāṅgrahaṇeṣṭyāḥ sāṅgrahaṇeṣṭeḥ sāṅgrahaṇeṣṭibhyām sāṅgrahaṇeṣṭibhyaḥ
Genitivesāṅgrahaṇeṣṭyāḥ sāṅgrahaṇeṣṭeḥ sāṅgrahaṇeṣṭyoḥ sāṅgrahaṇeṣṭīnām
Locativesāṅgrahaṇeṣṭyām sāṅgrahaṇeṣṭau sāṅgrahaṇeṣṭyoḥ sāṅgrahaṇeṣṭiṣu

Compound sāṅgrahaṇeṣṭi -

Adverb -sāṅgrahaṇeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria