Declension table of ?sāṅgrāmikavidhijñā

Deva

FeminineSingularDualPlural
Nominativesāṅgrāmikavidhijñā sāṅgrāmikavidhijñe sāṅgrāmikavidhijñāḥ
Vocativesāṅgrāmikavidhijñe sāṅgrāmikavidhijñe sāṅgrāmikavidhijñāḥ
Accusativesāṅgrāmikavidhijñām sāṅgrāmikavidhijñe sāṅgrāmikavidhijñāḥ
Instrumentalsāṅgrāmikavidhijñayā sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñābhiḥ
Dativesāṅgrāmikavidhijñāyai sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñābhyaḥ
Ablativesāṅgrāmikavidhijñāyāḥ sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñābhyaḥ
Genitivesāṅgrāmikavidhijñāyāḥ sāṅgrāmikavidhijñayoḥ sāṅgrāmikavidhijñānām
Locativesāṅgrāmikavidhijñāyām sāṅgrāmikavidhijñayoḥ sāṅgrāmikavidhijñāsu

Adverb -sāṅgrāmikavidhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria