Declension table of ?sāṅgrāmikavidhijña

Deva

MasculineSingularDualPlural
Nominativesāṅgrāmikavidhijñaḥ sāṅgrāmikavidhijñau sāṅgrāmikavidhijñāḥ
Vocativesāṅgrāmikavidhijña sāṅgrāmikavidhijñau sāṅgrāmikavidhijñāḥ
Accusativesāṅgrāmikavidhijñam sāṅgrāmikavidhijñau sāṅgrāmikavidhijñān
Instrumentalsāṅgrāmikavidhijñena sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñaiḥ sāṅgrāmikavidhijñebhiḥ
Dativesāṅgrāmikavidhijñāya sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñebhyaḥ
Ablativesāṅgrāmikavidhijñāt sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñebhyaḥ
Genitivesāṅgrāmikavidhijñasya sāṅgrāmikavidhijñayoḥ sāṅgrāmikavidhijñānām
Locativesāṅgrāmikavidhijñe sāṅgrāmikavidhijñayoḥ sāṅgrāmikavidhijñeṣu

Compound sāṅgrāmikavidhijña -

Adverb -sāṅgrāmikavidhijñam -sāṅgrāmikavidhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria