Declension table of ?sāṅgrāmikatva

Deva

NeuterSingularDualPlural
Nominativesāṅgrāmikatvam sāṅgrāmikatve sāṅgrāmikatvāni
Vocativesāṅgrāmikatva sāṅgrāmikatve sāṅgrāmikatvāni
Accusativesāṅgrāmikatvam sāṅgrāmikatve sāṅgrāmikatvāni
Instrumentalsāṅgrāmikatvena sāṅgrāmikatvābhyām sāṅgrāmikatvaiḥ
Dativesāṅgrāmikatvāya sāṅgrāmikatvābhyām sāṅgrāmikatvebhyaḥ
Ablativesāṅgrāmikatvāt sāṅgrāmikatvābhyām sāṅgrāmikatvebhyaḥ
Genitivesāṅgrāmikatvasya sāṅgrāmikatvayoḥ sāṅgrāmikatvānām
Locativesāṅgrāmikatve sāṅgrāmikatvayoḥ sāṅgrāmikatveṣu

Compound sāṅgrāmikatva -

Adverb -sāṅgrāmikatvam -sāṅgrāmikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria