Declension table of ?sāṅgrāmikaparicchada

Deva

MasculineSingularDualPlural
Nominativesāṅgrāmikaparicchadaḥ sāṅgrāmikaparicchadau sāṅgrāmikaparicchadāḥ
Vocativesāṅgrāmikaparicchada sāṅgrāmikaparicchadau sāṅgrāmikaparicchadāḥ
Accusativesāṅgrāmikaparicchadam sāṅgrāmikaparicchadau sāṅgrāmikaparicchadān
Instrumentalsāṅgrāmikaparicchadena sāṅgrāmikaparicchadābhyām sāṅgrāmikaparicchadaiḥ sāṅgrāmikaparicchadebhiḥ
Dativesāṅgrāmikaparicchadāya sāṅgrāmikaparicchadābhyām sāṅgrāmikaparicchadebhyaḥ
Ablativesāṅgrāmikaparicchadāt sāṅgrāmikaparicchadābhyām sāṅgrāmikaparicchadebhyaḥ
Genitivesāṅgrāmikaparicchadasya sāṅgrāmikaparicchadayoḥ sāṅgrāmikaparicchadānām
Locativesāṅgrāmikaparicchade sāṅgrāmikaparicchadayoḥ sāṅgrāmikaparicchadeṣu

Compound sāṅgrāmikaparicchada -

Adverb -sāṅgrāmikaparicchadam -sāṅgrāmikaparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria