Declension table of ?sāṅgrāmika

Deva

NeuterSingularDualPlural
Nominativesāṅgrāmikam sāṅgrāmike sāṅgrāmikāṇi
Vocativesāṅgrāmika sāṅgrāmike sāṅgrāmikāṇi
Accusativesāṅgrāmikam sāṅgrāmike sāṅgrāmikāṇi
Instrumentalsāṅgrāmikeṇa sāṅgrāmikābhyām sāṅgrāmikaiḥ
Dativesāṅgrāmikāya sāṅgrāmikābhyām sāṅgrāmikebhyaḥ
Ablativesāṅgrāmikāt sāṅgrāmikābhyām sāṅgrāmikebhyaḥ
Genitivesāṅgrāmikasya sāṅgrāmikayoḥ sāṅgrāmikāṇām
Locativesāṅgrāmike sāṅgrāmikayoḥ sāṅgrāmikeṣu

Compound sāṅgrāmika -

Adverb -sāṅgrāmikam -sāṅgrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria