Declension table of ?sāṅgrāmā

Deva

FeminineSingularDualPlural
Nominativesāṅgrāmā sāṅgrāme sāṅgrāmāḥ
Vocativesāṅgrāme sāṅgrāme sāṅgrāmāḥ
Accusativesāṅgrāmām sāṅgrāme sāṅgrāmāḥ
Instrumentalsāṅgrāmayā sāṅgrāmābhyām sāṅgrāmābhiḥ
Dativesāṅgrāmāyai sāṅgrāmābhyām sāṅgrāmābhyaḥ
Ablativesāṅgrāmāyāḥ sāṅgrāmābhyām sāṅgrāmābhyaḥ
Genitivesāṅgrāmāyāḥ sāṅgrāmayoḥ sāṅgrāmāṇām
Locativesāṅgrāmāyām sāṅgrāmayoḥ sāṅgrāmāsu

Adverb -sāṅgrāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria