Declension table of ?sāṅgrāma

Deva

NeuterSingularDualPlural
Nominativesāṅgrāmam sāṅgrāme sāṅgrāmāṇi
Vocativesāṅgrāma sāṅgrāme sāṅgrāmāṇi
Accusativesāṅgrāmam sāṅgrāme sāṅgrāmāṇi
Instrumentalsāṅgrāmeṇa sāṅgrāmābhyām sāṅgrāmaiḥ
Dativesāṅgrāmāya sāṅgrāmābhyām sāṅgrāmebhyaḥ
Ablativesāṅgrāmāt sāṅgrāmābhyām sāṅgrāmebhyaḥ
Genitivesāṅgrāmasya sāṅgrāmayoḥ sāṅgrāmāṇām
Locativesāṅgrāme sāṅgrāmayoḥ sāṅgrāmeṣu

Compound sāṅgrāma -

Adverb -sāṅgrāmam -sāṅgrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria