Declension table of ?sāṅgrāhika

Deva

NeuterSingularDualPlural
Nominativesāṅgrāhikam sāṅgrāhike sāṅgrāhikāṇi
Vocativesāṅgrāhika sāṅgrāhike sāṅgrāhikāṇi
Accusativesāṅgrāhikam sāṅgrāhike sāṅgrāhikāṇi
Instrumentalsāṅgrāhikeṇa sāṅgrāhikābhyām sāṅgrāhikaiḥ
Dativesāṅgrāhikāya sāṅgrāhikābhyām sāṅgrāhikebhyaḥ
Ablativesāṅgrāhikāt sāṅgrāhikābhyām sāṅgrāhikebhyaḥ
Genitivesāṅgrāhikasya sāṅgrāhikayoḥ sāṅgrāhikāṇām
Locativesāṅgrāhike sāṅgrāhikayoḥ sāṅgrāhikeṣu

Compound sāṅgrāhika -

Adverb -sāṅgrāhikam -sāṅgrāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria