Declension table of ?sāṅghikī

Deva

FeminineSingularDualPlural
Nominativesāṅghikī sāṅghikyau sāṅghikyaḥ
Vocativesāṅghiki sāṅghikyau sāṅghikyaḥ
Accusativesāṅghikīm sāṅghikyau sāṅghikīḥ
Instrumentalsāṅghikyā sāṅghikībhyām sāṅghikībhiḥ
Dativesāṅghikyai sāṅghikībhyām sāṅghikībhyaḥ
Ablativesāṅghikyāḥ sāṅghikībhyām sāṅghikībhyaḥ
Genitivesāṅghikyāḥ sāṅghikyoḥ sāṅghikīnām
Locativesāṅghikyām sāṅghikyoḥ sāṅghikīṣu

Compound sāṅghiki - sāṅghikī -

Adverb -sāṅghiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria