Declension table of ?sāṅghātya

Deva

NeuterSingularDualPlural
Nominativesāṅghātyam sāṅghātye sāṅghātyāni
Vocativesāṅghātya sāṅghātye sāṅghātyāni
Accusativesāṅghātyam sāṅghātye sāṅghātyāni
Instrumentalsāṅghātyena sāṅghātyābhyām sāṅghātyaiḥ
Dativesāṅghātyāya sāṅghātyābhyām sāṅghātyebhyaḥ
Ablativesāṅghātyāt sāṅghātyābhyām sāṅghātyebhyaḥ
Genitivesāṅghātyasya sāṅghātyayoḥ sāṅghātyānām
Locativesāṅghātye sāṅghātyayoḥ sāṅghātyeṣu

Compound sāṅghātya -

Adverb -sāṅghātyam -sāṅghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria