Declension table of ?sāṅghātikā

Deva

FeminineSingularDualPlural
Nominativesāṅghātikā sāṅghātike sāṅghātikāḥ
Vocativesāṅghātike sāṅghātike sāṅghātikāḥ
Accusativesāṅghātikām sāṅghātike sāṅghātikāḥ
Instrumentalsāṅghātikayā sāṅghātikābhyām sāṅghātikābhiḥ
Dativesāṅghātikāyai sāṅghātikābhyām sāṅghātikābhyaḥ
Ablativesāṅghātikāyāḥ sāṅghātikābhyām sāṅghātikābhyaḥ
Genitivesāṅghātikāyāḥ sāṅghātikayoḥ sāṅghātikānām
Locativesāṅghātikāyām sāṅghātikayoḥ sāṅghātikāsu

Adverb -sāṅghātikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria