Declension table of ?sāṅghātika

Deva

MasculineSingularDualPlural
Nominativesāṅghātikaḥ sāṅghātikau sāṅghātikāḥ
Vocativesāṅghātika sāṅghātikau sāṅghātikāḥ
Accusativesāṅghātikam sāṅghātikau sāṅghātikān
Instrumentalsāṅghātikena sāṅghātikābhyām sāṅghātikaiḥ sāṅghātikebhiḥ
Dativesāṅghātikāya sāṅghātikābhyām sāṅghātikebhyaḥ
Ablativesāṅghātikāt sāṅghātikābhyām sāṅghātikebhyaḥ
Genitivesāṅghātikasya sāṅghātikayoḥ sāṅghātikānām
Locativesāṅghātike sāṅghātikayoḥ sāṅghātikeṣu

Compound sāṅghātika -

Adverb -sāṅghātikam -sāṅghātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria