Declension table of ?sāṅghāta

Deva

MasculineSingularDualPlural
Nominativesāṅghātaḥ sāṅghātau sāṅghātāḥ
Vocativesāṅghāta sāṅghātau sāṅghātāḥ
Accusativesāṅghātam sāṅghātau sāṅghātān
Instrumentalsāṅghātena sāṅghātābhyām sāṅghātaiḥ sāṅghātebhiḥ
Dativesāṅghātāya sāṅghātābhyām sāṅghātebhyaḥ
Ablativesāṅghātāt sāṅghātābhyām sāṅghātebhyaḥ
Genitivesāṅghātasya sāṅghātayoḥ sāṅghātānām
Locativesāṅghāte sāṅghātayoḥ sāṅghāteṣu

Compound sāṅghāta -

Adverb -sāṅghātam -sāṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria