Declension table of ?sāṅghaṭikā

Deva

FeminineSingularDualPlural
Nominativesāṅghaṭikā sāṅghaṭike sāṅghaṭikāḥ
Vocativesāṅghaṭike sāṅghaṭike sāṅghaṭikāḥ
Accusativesāṅghaṭikām sāṅghaṭike sāṅghaṭikāḥ
Instrumentalsāṅghaṭikayā sāṅghaṭikābhyām sāṅghaṭikābhiḥ
Dativesāṅghaṭikāyai sāṅghaṭikābhyām sāṅghaṭikābhyaḥ
Ablativesāṅghaṭikāyāḥ sāṅghaṭikābhyām sāṅghaṭikābhyaḥ
Genitivesāṅghaṭikāyāḥ sāṅghaṭikayoḥ sāṅghaṭikānām
Locativesāṅghaṭikāyām sāṅghaṭikayoḥ sāṅghaṭikāsu

Adverb -sāṅghaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria