Declension table of ?sāṅghaṭika

Deva

MasculineSingularDualPlural
Nominativesāṅghaṭikaḥ sāṅghaṭikau sāṅghaṭikāḥ
Vocativesāṅghaṭika sāṅghaṭikau sāṅghaṭikāḥ
Accusativesāṅghaṭikam sāṅghaṭikau sāṅghaṭikān
Instrumentalsāṅghaṭikena sāṅghaṭikābhyām sāṅghaṭikaiḥ sāṅghaṭikebhiḥ
Dativesāṅghaṭikāya sāṅghaṭikābhyām sāṅghaṭikebhyaḥ
Ablativesāṅghaṭikāt sāṅghaṭikābhyām sāṅghaṭikebhyaḥ
Genitivesāṅghaṭikasya sāṅghaṭikayoḥ sāṅghaṭikānām
Locativesāṅghaṭike sāṅghaṭikayoḥ sāṅghaṭikeṣu

Compound sāṅghaṭika -

Adverb -sāṅghaṭikam -sāṅghaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria