Declension table of ?sāṅghaṭṭikā

Deva

FeminineSingularDualPlural
Nominativesāṅghaṭṭikā sāṅghaṭṭike sāṅghaṭṭikāḥ
Vocativesāṅghaṭṭike sāṅghaṭṭike sāṅghaṭṭikāḥ
Accusativesāṅghaṭṭikām sāṅghaṭṭike sāṅghaṭṭikāḥ
Instrumentalsāṅghaṭṭikayā sāṅghaṭṭikābhyām sāṅghaṭṭikābhiḥ
Dativesāṅghaṭṭikāyai sāṅghaṭṭikābhyām sāṅghaṭṭikābhyaḥ
Ablativesāṅghaṭṭikāyāḥ sāṅghaṭṭikābhyām sāṅghaṭṭikābhyaḥ
Genitivesāṅghaṭṭikāyāḥ sāṅghaṭṭikayoḥ sāṅghaṭṭikānām
Locativesāṅghaṭṭikāyām sāṅghaṭṭikayoḥ sāṅghaṭṭikāsu

Adverb -sāṅghaṭṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria