Declension table of ?sāṅghaṭṭika

Deva

NeuterSingularDualPlural
Nominativesāṅghaṭṭikam sāṅghaṭṭike sāṅghaṭṭikāni
Vocativesāṅghaṭṭika sāṅghaṭṭike sāṅghaṭṭikāni
Accusativesāṅghaṭṭikam sāṅghaṭṭike sāṅghaṭṭikāni
Instrumentalsāṅghaṭṭikena sāṅghaṭṭikābhyām sāṅghaṭṭikaiḥ
Dativesāṅghaṭṭikāya sāṅghaṭṭikābhyām sāṅghaṭṭikebhyaḥ
Ablativesāṅghaṭṭikāt sāṅghaṭṭikābhyām sāṅghaṭṭikebhyaḥ
Genitivesāṅghaṭṭikasya sāṅghaṭṭikayoḥ sāṅghaṭṭikānām
Locativesāṅghaṭṭike sāṅghaṭṭikayoḥ sāṅghaṭṭikeṣu

Compound sāṅghaṭṭika -

Adverb -sāṅghaṭṭikam -sāṅghaṭṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria