Declension table of ?sāṅghaṭṭika

Deva

MasculineSingularDualPlural
Nominativesāṅghaṭṭikaḥ sāṅghaṭṭikau sāṅghaṭṭikāḥ
Vocativesāṅghaṭṭika sāṅghaṭṭikau sāṅghaṭṭikāḥ
Accusativesāṅghaṭṭikam sāṅghaṭṭikau sāṅghaṭṭikān
Instrumentalsāṅghaṭṭikena sāṅghaṭṭikābhyām sāṅghaṭṭikaiḥ sāṅghaṭṭikebhiḥ
Dativesāṅghaṭṭikāya sāṅghaṭṭikābhyām sāṅghaṭṭikebhyaḥ
Ablativesāṅghaṭṭikāt sāṅghaṭṭikābhyām sāṅghaṭṭikebhyaḥ
Genitivesāṅghaṭṭikasya sāṅghaṭṭikayoḥ sāṅghaṭṭikānām
Locativesāṅghaṭṭike sāṅghaṭṭikayoḥ sāṅghaṭṭikeṣu

Compound sāṅghaṭṭika -

Adverb -sāṅghaṭṭikam -sāṅghaṭṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria