Declension table of ?sāṅgatikā

Deva

FeminineSingularDualPlural
Nominativesāṅgatikā sāṅgatike sāṅgatikāḥ
Vocativesāṅgatike sāṅgatike sāṅgatikāḥ
Accusativesāṅgatikām sāṅgatike sāṅgatikāḥ
Instrumentalsāṅgatikayā sāṅgatikābhyām sāṅgatikābhiḥ
Dativesāṅgatikāyai sāṅgatikābhyām sāṅgatikābhyaḥ
Ablativesāṅgatikāyāḥ sāṅgatikābhyām sāṅgatikābhyaḥ
Genitivesāṅgatikāyāḥ sāṅgatikayoḥ sāṅgatikānām
Locativesāṅgatikāyām sāṅgatikayoḥ sāṅgatikāsu

Adverb -sāṅgatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria