Declension table of ?sāṅgamiṣṇu

Deva

NeuterSingularDualPlural
Nominativesāṅgamiṣṇu sāṅgamiṣṇunī sāṅgamiṣṇūni
Vocativesāṅgamiṣṇu sāṅgamiṣṇunī sāṅgamiṣṇūni
Accusativesāṅgamiṣṇu sāṅgamiṣṇunī sāṅgamiṣṇūni
Instrumentalsāṅgamiṣṇunā sāṅgamiṣṇubhyām sāṅgamiṣṇubhiḥ
Dativesāṅgamiṣṇune sāṅgamiṣṇubhyām sāṅgamiṣṇubhyaḥ
Ablativesāṅgamiṣṇunaḥ sāṅgamiṣṇubhyām sāṅgamiṣṇubhyaḥ
Genitivesāṅgamiṣṇunaḥ sāṅgamiṣṇunoḥ sāṅgamiṣṇūnām
Locativesāṅgamiṣṇuni sāṅgamiṣṇunoḥ sāṅgamiṣṇuṣu

Compound sāṅgamiṣṇu -

Adverb -sāṅgamiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria