Declension table of ?sāṅgamana

Deva

MasculineSingularDualPlural
Nominativesāṅgamanaḥ sāṅgamanau sāṅgamanāḥ
Vocativesāṅgamana sāṅgamanau sāṅgamanāḥ
Accusativesāṅgamanam sāṅgamanau sāṅgamanān
Instrumentalsāṅgamanena sāṅgamanābhyām sāṅgamanaiḥ sāṅgamanebhiḥ
Dativesāṅgamanāya sāṅgamanābhyām sāṅgamanebhyaḥ
Ablativesāṅgamanāt sāṅgamanābhyām sāṅgamanebhyaḥ
Genitivesāṅgamanasya sāṅgamanayoḥ sāṅgamanānām
Locativesāṅgamane sāṅgamanayoḥ sāṅgamaneṣu

Compound sāṅgamana -

Adverb -sāṅgamanam -sāṅgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria