Declension table of ?sāṅgama

Deva

MasculineSingularDualPlural
Nominativesāṅgamaḥ sāṅgamau sāṅgamāḥ
Vocativesāṅgama sāṅgamau sāṅgamāḥ
Accusativesāṅgamam sāṅgamau sāṅgamān
Instrumentalsāṅgamena sāṅgamābhyām sāṅgamaiḥ sāṅgamebhiḥ
Dativesāṅgamāya sāṅgamābhyām sāṅgamebhyaḥ
Ablativesāṅgamāt sāṅgamābhyām sāṅgamebhyaḥ
Genitivesāṅgamasya sāṅgamayoḥ sāṅgamānām
Locativesāṅgame sāṅgamayoḥ sāṅgameṣu

Compound sāṅgama -

Adverb -sāṅgamam -sāṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria