Declension table of ?sāndhyakusumā

Deva

FeminineSingularDualPlural
Nominativesāndhyakusumā sāndhyakusume sāndhyakusumāḥ
Vocativesāndhyakusume sāndhyakusume sāndhyakusumāḥ
Accusativesāndhyakusumām sāndhyakusume sāndhyakusumāḥ
Instrumentalsāndhyakusumayā sāndhyakusumābhyām sāndhyakusumābhiḥ
Dativesāndhyakusumāyai sāndhyakusumābhyām sāndhyakusumābhyaḥ
Ablativesāndhyakusumāyāḥ sāndhyakusumābhyām sāndhyakusumābhyaḥ
Genitivesāndhyakusumāyāḥ sāndhyakusumayoḥ sāndhyakusumānām
Locativesāndhyakusumāyām sāndhyakusumayoḥ sāndhyakusumāsu

Adverb -sāndhyakusumam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria