Declension table of ?sāndhyabhojana

Deva

NeuterSingularDualPlural
Nominativesāndhyabhojanam sāndhyabhojane sāndhyabhojanāni
Vocativesāndhyabhojana sāndhyabhojane sāndhyabhojanāni
Accusativesāndhyabhojanam sāndhyabhojane sāndhyabhojanāni
Instrumentalsāndhyabhojanena sāndhyabhojanābhyām sāndhyabhojanaiḥ
Dativesāndhyabhojanāya sāndhyabhojanābhyām sāndhyabhojanebhyaḥ
Ablativesāndhyabhojanāt sāndhyabhojanābhyām sāndhyabhojanebhyaḥ
Genitivesāndhyabhojanasya sāndhyabhojanayoḥ sāndhyabhojanānām
Locativesāndhyabhojane sāndhyabhojanayoḥ sāndhyabhojaneṣu

Compound sāndhyabhojana -

Adverb -sāndhyabhojanam -sāndhyabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria