Declension table of sāndhya

Deva

NeuterSingularDualPlural
Nominativesāndhyam sāndhye sāndhyāni
Vocativesāndhya sāndhye sāndhyāni
Accusativesāndhyam sāndhye sāndhyāni
Instrumentalsāndhyena sāndhyābhyām sāndhyaiḥ
Dativesāndhyāya sāndhyābhyām sāndhyebhyaḥ
Ablativesāndhyāt sāndhyābhyām sāndhyebhyaḥ
Genitivesāndhyasya sāndhyayoḥ sāndhyānām
Locativesāndhye sāndhyayoḥ sāndhyeṣu

Compound sāndhya -

Adverb -sāndhyam -sāndhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria