Declension table of ?sāndhivelī

Deva

FeminineSingularDualPlural
Nominativesāndhivelī sāndhivelyau sāndhivelyaḥ
Vocativesāndhiveli sāndhivelyau sāndhivelyaḥ
Accusativesāndhivelīm sāndhivelyau sāndhivelīḥ
Instrumentalsāndhivelyā sāndhivelībhyām sāndhivelībhiḥ
Dativesāndhivelyai sāndhivelībhyām sāndhivelībhyaḥ
Ablativesāndhivelyāḥ sāndhivelībhyām sāndhivelībhyaḥ
Genitivesāndhivelyāḥ sāndhivelyoḥ sāndhivelīnām
Locativesāndhivelyām sāndhivelyoḥ sāndhivelīṣu

Compound sāndhiveli - sāndhivelī -

Adverb -sāndhiveli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria