Declension table of ?sāndhivelā

Deva

FeminineSingularDualPlural
Nominativesāndhivelā sāndhivele sāndhivelāḥ
Vocativesāndhivele sāndhivele sāndhivelāḥ
Accusativesāndhivelām sāndhivele sāndhivelāḥ
Instrumentalsāndhivelayā sāndhivelābhyām sāndhivelābhiḥ
Dativesāndhivelāyai sāndhivelābhyām sāndhivelābhyaḥ
Ablativesāndhivelāyāḥ sāndhivelābhyām sāndhivelābhyaḥ
Genitivesāndhivelāyāḥ sāndhivelayoḥ sāndhivelānām
Locativesāndhivelāyām sāndhivelayoḥ sāndhivelāsu

Adverb -sāndhivelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria