Declension table of ?sāndhivela

Deva

MasculineSingularDualPlural
Nominativesāndhivelaḥ sāndhivelau sāndhivelāḥ
Vocativesāndhivela sāndhivelau sāndhivelāḥ
Accusativesāndhivelam sāndhivelau sāndhivelān
Instrumentalsāndhivelena sāndhivelābhyām sāndhivelaiḥ sāndhivelebhiḥ
Dativesāndhivelāya sāndhivelābhyām sāndhivelebhyaḥ
Ablativesāndhivelāt sāndhivelābhyām sāndhivelebhyaḥ
Genitivesāndhivelasya sāndhivelayoḥ sāndhivelānām
Locativesāndhivele sāndhivelayoḥ sāndhiveleṣu

Compound sāndhivela -

Adverb -sāndhivelam -sāndhivelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria