Declension table of ?sāndhika

Deva

MasculineSingularDualPlural
Nominativesāndhikaḥ sāndhikau sāndhikāḥ
Vocativesāndhika sāndhikau sāndhikāḥ
Accusativesāndhikam sāndhikau sāndhikān
Instrumentalsāndhikena sāndhikābhyām sāndhikaiḥ sāndhikebhiḥ
Dativesāndhikāya sāndhikābhyām sāndhikebhyaḥ
Ablativesāndhikāt sāndhikābhyām sāndhikebhyaḥ
Genitivesāndhikasya sāndhikayoḥ sāndhikānām
Locativesāndhike sāndhikayoḥ sāndhikeṣu

Compound sāndhika -

Adverb -sāndhikam -sāndhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria