Declension table of ?sāndha

Deva

NeuterSingularDualPlural
Nominativesāndham sāndhe sāndhāni
Vocativesāndha sāndhe sāndhāni
Accusativesāndham sāndhe sāndhāni
Instrumentalsāndhena sāndhābhyām sāndhaiḥ
Dativesāndhāya sāndhābhyām sāndhebhyaḥ
Ablativesāndhāt sāndhābhyām sāndhebhyaḥ
Genitivesāndhasya sāndhayoḥ sāndhānām
Locativesāndhe sāndhayoḥ sāndheṣu

Compound sāndha -

Adverb -sāndham -sāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria