Declension table of ?sāḍbhūtā

Deva

FeminineSingularDualPlural
Nominativesāḍbhūtā sāḍbhūte sāḍbhūtāḥ
Vocativesāḍbhūte sāḍbhūte sāḍbhūtāḥ
Accusativesāḍbhūtām sāḍbhūte sāḍbhūtāḥ
Instrumentalsāḍbhūtayā sāḍbhūtābhyām sāḍbhūtābhiḥ
Dativesāḍbhūtāyai sāḍbhūtābhyām sāḍbhūtābhyaḥ
Ablativesāḍbhūtāyāḥ sāḍbhūtābhyām sāḍbhūtābhyaḥ
Genitivesāḍbhūtāyāḥ sāḍbhūtayoḥ sāḍbhūtānām
Locativesāḍbhūtāyām sāḍbhūtayoḥ sāḍbhūtāsu

Adverb -sāḍbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria