Declension table of ?sāḍbhūta

Deva

NeuterSingularDualPlural
Nominativesāḍbhūtam sāḍbhūte sāḍbhūtāni
Vocativesāḍbhūta sāḍbhūte sāḍbhūtāni
Accusativesāḍbhūtam sāḍbhūte sāḍbhūtāni
Instrumentalsāḍbhūtena sāḍbhūtābhyām sāḍbhūtaiḥ
Dativesāḍbhūtāya sāḍbhūtābhyām sāḍbhūtebhyaḥ
Ablativesāḍbhūtāt sāḍbhūtābhyām sāḍbhūtebhyaḥ
Genitivesāḍbhūtasya sāḍbhūtayoḥ sāḍbhūtānām
Locativesāḍbhūte sāḍbhūtayoḥ sāḍbhūteṣu

Compound sāḍbhūta -

Adverb -sāḍbhūtam -sāḍbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria