Declension table of ?sāḍbhūta

Deva

MasculineSingularDualPlural
Nominativesāḍbhūtaḥ sāḍbhūtau sāḍbhūtāḥ
Vocativesāḍbhūta sāḍbhūtau sāḍbhūtāḥ
Accusativesāḍbhūtam sāḍbhūtau sāḍbhūtān
Instrumentalsāḍbhūtena sāḍbhūtābhyām sāḍbhūtaiḥ sāḍbhūtebhiḥ
Dativesāḍbhūtāya sāḍbhūtābhyām sāḍbhūtebhyaḥ
Ablativesāḍbhūtāt sāḍbhūtābhyām sāḍbhūtebhyaḥ
Genitivesāḍbhūtasya sāḍbhūtayoḥ sāḍbhūtānām
Locativesāḍbhūte sāḍbhūtayoḥ sāḍbhūteṣu

Compound sāḍbhūta -

Adverb -sāḍbhūtam -sāḍbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria