Declension table of ?sāḍa

Deva

MasculineSingularDualPlural
Nominativesāḍaḥ sāḍau sāḍāḥ
Vocativesāḍa sāḍau sāḍāḥ
Accusativesāḍam sāḍau sāḍān
Instrumentalsāḍena sāḍābhyām sāḍaiḥ sāḍebhiḥ
Dativesāḍāya sāḍābhyām sāḍebhyaḥ
Ablativesāḍāt sāḍābhyām sāḍebhyaḥ
Genitivesāḍasya sāḍayoḥ sāḍānām
Locativesāḍe sāḍayoḥ sāḍeṣu

Compound sāḍa -

Adverb -sāḍam -sāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria