Declension table of ?saṭvā

Deva

FeminineSingularDualPlural
Nominativesaṭvā saṭve saṭvāḥ
Vocativesaṭve saṭve saṭvāḥ
Accusativesaṭvām saṭve saṭvāḥ
Instrumentalsaṭvayā saṭvābhyām saṭvābhiḥ
Dativesaṭvāyai saṭvābhyām saṭvābhyaḥ
Ablativesaṭvāyāḥ saṭvābhyām saṭvābhyaḥ
Genitivesaṭvāyāḥ saṭvayoḥ saṭvānām
Locativesaṭvāyām saṭvayoḥ saṭvāsu

Adverb -saṭvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria