Declension table of ?saṭāla

Deva

MasculineSingularDualPlural
Nominativesaṭālaḥ saṭālau saṭālāḥ
Vocativesaṭāla saṭālau saṭālāḥ
Accusativesaṭālam saṭālau saṭālān
Instrumentalsaṭālena saṭālābhyām saṭālaiḥ saṭālebhiḥ
Dativesaṭālāya saṭālābhyām saṭālebhyaḥ
Ablativesaṭālāt saṭālābhyām saṭālebhyaḥ
Genitivesaṭālasya saṭālayoḥ saṭālānām
Locativesaṭāle saṭālayoḥ saṭāleṣu

Compound saṭāla -

Adverb -saṭālam -saṭālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria