Declension table of ?saṭāṅka

Deva

NeuterSingularDualPlural
Nominativesaṭāṅkam saṭāṅke saṭāṅkāni
Vocativesaṭāṅka saṭāṅke saṭāṅkāni
Accusativesaṭāṅkam saṭāṅke saṭāṅkāni
Instrumentalsaṭāṅkena saṭāṅkābhyām saṭāṅkaiḥ
Dativesaṭāṅkāya saṭāṅkābhyām saṭāṅkebhyaḥ
Ablativesaṭāṅkāt saṭāṅkābhyām saṭāṅkebhyaḥ
Genitivesaṭāṅkasya saṭāṅkayoḥ saṭāṅkānām
Locativesaṭāṅke saṭāṅkayoḥ saṭāṅkeṣu

Compound saṭāṅka -

Adverb -saṭāṅkam -saṭāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria