Declension table of saṭā

Deva

FeminineSingularDualPlural
Nominativesaṭā saṭe saṭāḥ
Vocativesaṭe saṭe saṭāḥ
Accusativesaṭām saṭe saṭāḥ
Instrumentalsaṭayā saṭābhyām saṭābhiḥ
Dativesaṭāyai saṭābhyām saṭābhyaḥ
Ablativesaṭāyāḥ saṭābhyām saṭābhyaḥ
Genitivesaṭāyāḥ saṭayoḥ saṭānām
Locativesaṭāyām saṭayoḥ saṭāsu

Adverb -saṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria