Declension table of ?saṭaṅkāra

Deva

MasculineSingularDualPlural
Nominativesaṭaṅkāraḥ saṭaṅkārau saṭaṅkārāḥ
Vocativesaṭaṅkāra saṭaṅkārau saṭaṅkārāḥ
Accusativesaṭaṅkāram saṭaṅkārau saṭaṅkārān
Instrumentalsaṭaṅkāreṇa saṭaṅkārābhyām saṭaṅkāraiḥ saṭaṅkārebhiḥ
Dativesaṭaṅkārāya saṭaṅkārābhyām saṭaṅkārebhyaḥ
Ablativesaṭaṅkārāt saṭaṅkārābhyām saṭaṅkārebhyaḥ
Genitivesaṭaṅkārasya saṭaṅkārayoḥ saṭaṅkārāṇām
Locativesaṭaṅkāre saṭaṅkārayoḥ saṭaṅkāreṣu

Compound saṭaṅkāra -

Adverb -saṭaṅkāram -saṭaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria