Declension table of ?saṭṭayavyākhyā

Deva

FeminineSingularDualPlural
Nominativesaṭṭayavyākhyā saṭṭayavyākhye saṭṭayavyākhyāḥ
Vocativesaṭṭayavyākhye saṭṭayavyākhye saṭṭayavyākhyāḥ
Accusativesaṭṭayavyākhyām saṭṭayavyākhye saṭṭayavyākhyāḥ
Instrumentalsaṭṭayavyākhyayā saṭṭayavyākhyābhyām saṭṭayavyākhyābhiḥ
Dativesaṭṭayavyākhyāyai saṭṭayavyākhyābhyām saṭṭayavyākhyābhyaḥ
Ablativesaṭṭayavyākhyāyāḥ saṭṭayavyākhyābhyām saṭṭayavyākhyābhyaḥ
Genitivesaṭṭayavyākhyāyāḥ saṭṭayavyākhyayoḥ saṭṭayavyākhyānām
Locativesaṭṭayavyākhyāyām saṭṭayavyākhyayoḥ saṭṭayavyākhyāsu

Adverb -saṭṭayavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria