Declension table of ?saṭṭaya

Deva

NeuterSingularDualPlural
Nominativesaṭṭayam saṭṭaye saṭṭayāni
Vocativesaṭṭaya saṭṭaye saṭṭayāni
Accusativesaṭṭayam saṭṭaye saṭṭayāni
Instrumentalsaṭṭayena saṭṭayābhyām saṭṭayaiḥ
Dativesaṭṭayāya saṭṭayābhyām saṭṭayebhyaḥ
Ablativesaṭṭayāt saṭṭayābhyām saṭṭayebhyaḥ
Genitivesaṭṭayasya saṭṭayayoḥ saṭṭayānām
Locativesaṭṭaye saṭṭayayoḥ saṭṭayeṣu

Compound saṭṭaya -

Adverb -saṭṭayam -saṭṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria