Declension table of ?saṭṭakaṭīkā

Deva

FeminineSingularDualPlural
Nominativesaṭṭakaṭīkā saṭṭakaṭīke saṭṭakaṭīkāḥ
Vocativesaṭṭakaṭīke saṭṭakaṭīke saṭṭakaṭīkāḥ
Accusativesaṭṭakaṭīkām saṭṭakaṭīke saṭṭakaṭīkāḥ
Instrumentalsaṭṭakaṭīkayā saṭṭakaṭīkābhyām saṭṭakaṭīkābhiḥ
Dativesaṭṭakaṭīkāyai saṭṭakaṭīkābhyām saṭṭakaṭīkābhyaḥ
Ablativesaṭṭakaṭīkāyāḥ saṭṭakaṭīkābhyām saṭṭakaṭīkābhyaḥ
Genitivesaṭṭakaṭīkāyāḥ saṭṭakaṭīkayoḥ saṭṭakaṭīkānām
Locativesaṭṭakaṭīkāyām saṭṭakaṭīkayoḥ saṭṭakaṭīkāsu

Adverb -saṭṭakaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria