Declension table of saṭṭaka

Deva

NeuterSingularDualPlural
Nominativesaṭṭakam saṭṭake saṭṭakāni
Vocativesaṭṭaka saṭṭake saṭṭakāni
Accusativesaṭṭakam saṭṭake saṭṭakāni
Instrumentalsaṭṭakena saṭṭakābhyām saṭṭakaiḥ
Dativesaṭṭakāya saṭṭakābhyām saṭṭakebhyaḥ
Ablativesaṭṭakāt saṭṭakābhyām saṭṭakebhyaḥ
Genitivesaṭṭakasya saṭṭakayoḥ saṭṭakānām
Locativesaṭṭake saṭṭakayoḥ saṭṭakeṣu

Compound saṭṭaka -

Adverb -saṭṭakam -saṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria