Declension table of saṭṭa

Deva

NeuterSingularDualPlural
Nominativesaṭṭam saṭṭe saṭṭāni
Vocativesaṭṭa saṭṭe saṭṭāni
Accusativesaṭṭam saṭṭe saṭṭāni
Instrumentalsaṭṭena saṭṭābhyām saṭṭaiḥ
Dativesaṭṭāya saṭṭābhyām saṭṭebhyaḥ
Ablativesaṭṭāt saṭṭābhyām saṭṭebhyaḥ
Genitivesaṭṭasya saṭṭayoḥ saṭṭānām
Locativesaṭṭe saṭṭayoḥ saṭṭeṣu

Compound saṭṭa -

Adverb -saṭṭam -saṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria