Declension table of ?saṣoḍaśikā

Deva

FeminineSingularDualPlural
Nominativesaṣoḍaśikā saṣoḍaśike saṣoḍaśikāḥ
Vocativesaṣoḍaśike saṣoḍaśike saṣoḍaśikāḥ
Accusativesaṣoḍaśikām saṣoḍaśike saṣoḍaśikāḥ
Instrumentalsaṣoḍaśikayā saṣoḍaśikābhyām saṣoḍaśikābhiḥ
Dativesaṣoḍaśikāyai saṣoḍaśikābhyām saṣoḍaśikābhyaḥ
Ablativesaṣoḍaśikāyāḥ saṣoḍaśikābhyām saṣoḍaśikābhyaḥ
Genitivesaṣoḍaśikāyāḥ saṣoḍaśikayoḥ saṣoḍaśikānām
Locativesaṣoḍaśikāyām saṣoḍaśikayoḥ saṣoḍaśikāsu

Adverb -saṣoḍaśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria