Declension table of saṣoḍaśika

Deva

MasculineSingularDualPlural
Nominativesaṣoḍaśikaḥ saṣoḍaśikau saṣoḍaśikāḥ
Vocativesaṣoḍaśika saṣoḍaśikau saṣoḍaśikāḥ
Accusativesaṣoḍaśikam saṣoḍaśikau saṣoḍaśikān
Instrumentalsaṣoḍaśikena saṣoḍaśikābhyām saṣoḍaśikaiḥ
Dativesaṣoḍaśikāya saṣoḍaśikābhyām saṣoḍaśikebhyaḥ
Ablativesaṣoḍaśikāt saṣoḍaśikābhyām saṣoḍaśikebhyaḥ
Genitivesaṣoḍaśikasya saṣoḍaśikayoḥ saṣoḍaśikānām
Locativesaṣoḍaśike saṣoḍaśikayoḥ saṣoḍaśikeṣu

Compound saṣoḍaśika -

Adverb -saṣoḍaśikam -saṣoḍaśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria