Declension table of saṣkila

Deva

MasculineSingularDualPlural
Nominativesaṣkilaḥ saṣkilau saṣkilāḥ
Vocativesaṣkila saṣkilau saṣkilāḥ
Accusativesaṣkilam saṣkilau saṣkilān
Instrumentalsaṣkilena saṣkilābhyām saṣkilaiḥ
Dativesaṣkilāya saṣkilābhyām saṣkilebhyaḥ
Ablativesaṣkilāt saṣkilābhyām saṣkilebhyaḥ
Genitivesaṣkilasya saṣkilayoḥ saṣkilānām
Locativesaṣkile saṣkilayoḥ saṣkileṣu

Compound saṣkila -

Adverb -saṣkilam -saṣkilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria