Declension table of ?sa_ṛkṣa

Deva

NeuterSingularDualPlural
Nominativesa_ṛkṣam sa_ṛkṣe sa_ṛkṣāṇi
Vocativesa_ṛkṣa sa_ṛkṣe sa_ṛkṣāṇi
Accusativesa_ṛkṣam sa_ṛkṣe sa_ṛkṣāṇi
Instrumentalsa_ṛkṣeṇa sa_ṛkṣābhyām sa_ṛkṣaiḥ
Dativesa_ṛkṣāya sa_ṛkṣābhyām sa_ṛkṣebhyaḥ
Ablativesa_ṛkṣāt sa_ṛkṣābhyām sa_ṛkṣebhyaḥ
Genitivesa_ṛkṣasya sa_ṛkṣayoḥ sa_ṛkṣāṇām
Locativesa_ṛkṣe sa_ṛkṣayoḥ sa_ṛkṣeṣu

Compound sa_ṛkṣa -

Adverb -sa_ṛkṣam -sa_ṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria