Declension table of ?sa_ṛṣirājanya

Deva

NeuterSingularDualPlural
Nominativesa_ṛṣirājanyam sa_ṛṣirājanye sa_ṛṣirājanyāni
Vocativesa_ṛṣirājanya sa_ṛṣirājanye sa_ṛṣirājanyāni
Accusativesa_ṛṣirājanyam sa_ṛṣirājanye sa_ṛṣirājanyāni
Instrumentalsa_ṛṣirājanyena sa_ṛṣirājanyābhyām sa_ṛṣirājanyaiḥ
Dativesa_ṛṣirājanyāya sa_ṛṣirājanyābhyām sa_ṛṣirājanyebhyaḥ
Ablativesa_ṛṣirājanyāt sa_ṛṣirājanyābhyām sa_ṛṣirājanyebhyaḥ
Genitivesa_ṛṣirājanyasya sa_ṛṣirājanyayoḥ sa_ṛṣirājanyānām
Locativesa_ṛṣirājanye sa_ṛṣirājanyayoḥ sa_ṛṣirājanyeṣu

Compound sa_ṛṣirājanya -

Adverb -sa_ṛṣirājanyam -sa_ṛṣirājanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria